B 188-4 Deśabalividhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 188/4
Title: Deśabalividhi
Dimensions: 32 x 16.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1097
Remarks:
Reel No. B 188-4 Inventory No. 17090
Title Panātiyā deśabalividhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper (loose)
State complete
Size 32 x 16.5 cm
Folios 48
Lines per Folio 11
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1097
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śrīmahāgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ || ||
atha panātiyā khvaho(2)śa coṅa, kvāṭha pratiṣṭhāyā,
deśabalividhirllikhyate || ||
yajamāna puṣpabhājana || adyādi || vākya || mānagotra(!) yajamānasya śrī 2 jayabhūpatīndramallavarmmaṇa śrī 3 svaṣṭa(3)devatā prītyartha śrī 3 caṇḍikādevyā navagṛhe praveśapratiṣṭhā deśavalyārccaṇa karttuṃ puṣpa(4)bhājanaṃ samarppayāmi || || (fol. 1v1-4)
End
ya(11)jamānasya mānavagotra śrīśrījayabhūpatīndramallavarmmaṇa, śrīśrīśrīsvaṣṭadevatā prī(fol. 48v1)tyarthaṃ, śrī 3 caṇḍikādevyā navagṛhe praveśa pratiṣṭhā deśabalyārccana nimityārthyana(2) sagaṇasparivārāṇāṃ, āyurārogyamaisvaryya jana dhana lakṣmī santāna vṛddhirastu(3) yathāśātrokta phalavaladāyino bhavantu || anyatra śaraṇaṃ nāsti tvameva śaraṇaṃ ma(4)ma | tasmātkāruṇyabhāvena rakṣarakṣaṃ parameśvari || ||
samaya choya || tarppaṇa || (5) yāya || deśa ṅuyakaṃ holake ||
bājana suddhā ||
iti deśabalividhiḥ samāptaḥ || (6) || śubhamastu sarvvadā || || e || || (fol. 47v10-fol.48v6)
«Sub-colophon:»
iti mālinīdaṇḍakastrotraṃ samāptaṃ || || (fol. 5v9)
iti śrīśivaśaktisamarasatvaṃ mahāmāyāstotraṃ samāptaṃ || || (fol. 41v3)
iti śrīpīṭhanṛtyadevyāya pīṭhāvatārastavaṃ samāptaṃ || || (fol. 45r5)
Microfilm Details
Reel No. B 188/4
Date of Filming 27-01-1972
Exposures 48
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 08-07-2005
Bibliography