B 188-4 Deśabalividhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 188/4
Title: Deśabalividhi
Dimensions: 32 x 16.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1097
Remarks:


Reel No. B 188-4 Inventory No. 17090

Title Panātiyā deśabalividhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper (loose)

State complete

Size 32 x 16.5 cm

Folios 48

Lines per Folio 11

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1097

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīmahāgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ || ||

atha panātiyā khvaho(2)śa coṅa, kvāṭha pratiṣṭhāyā,

deśabalividhirllikhyate || ||

yajamāna puṣpabhājana || adyādi || vākya || mānagotra(!) yajamānasya śrī 2 jayabhūpatīndramallavarmmaṇa śrī 3 svaṣṭa(3)devatā prītyartha śrī 3 caṇḍikādevyā navagṛhe praveśapratiṣṭhā deśavalyārccaṇa karttuṃ puṣpa(4)bhājanaṃ samarppayāmi || || (fol. 1v1-4)

End

ya(11)jamānasya mānavagotra śrīśrījayabhūpatīndramallavarmmaṇa, śrīśrīśrīsvaṣṭadevatā prī(fol. 48v1)tyarthaṃ, śrī 3 caṇḍikādevyā navagṛhe praveśa pratiṣṭhā deśabalyārccana nimityārthyana(2) sagaṇasparivārāṇāṃ, āyurārogyamaisvaryya jana dhana lakṣmī santāna vṛddhirastu(3) yathāśātrokta phalavaladāyino bhavantu || anyatra śaraṇaṃ nāsti tvameva śaraṇaṃ ma(4)ma | tasmātkāruṇyabhāvena rakṣarakṣaṃ parameśvari || ||

samaya choya || tarppaṇa || (5) yāya || deśa ṅuyakaṃ holake ||

bājana suddhā ||

iti deśabalividhiḥ samāptaḥ || (6) || śubhamastu sarvvadā || || e || || (fol. 47v10-fol.48v6)

«Sub-colophon:»

iti mālinīdaṇḍakastrotraṃ samāptaṃ || || (fol. 5v9)

iti śrīśivaśaktisamarasatvaṃ mahāmāyāstotraṃ samāptaṃ || || (fol. 41v3)

iti śrīpīṭhanṛtyadevyāya pīṭhāvatārastavaṃ samāptaṃ || || (fol. 45r5)

Microfilm Details

Reel No. B 188/4

Date of Filming 27-01-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 08-07-2005

Bibliography